Sri Sharada Dandakam | Sringeri Jagadguru Sri Chandrashekhara Bharati Mahaswami
Bharati Sringeri Bharati Sringeri
858 subscribers
20,655 views
514

 Published On Nov 8, 2023

Dedicating "Sri Sharada Dandakam", a splendid composition of the great Jivanmukta and the 34th Acharya of Dakshinamnaya Sri Sharada Peetham, Sringeri, Jagadguru Sri Chandrashekhara Bharati Mahaswamiji on the occasion of his 131st Jayanti, at his lotus feet.

शृङ्गेरी जगद्गुरु श्रीचन्द्रशेखरभारतीमहास्वामिभिः विरचितं

॥ श्रीशारदादण्डकम् ॥

जय शृङ्गाद्रिनिलये जय शृङ्गारदेवते ।
जय तुङ्गातटावासे जय भङ्गावहे शुचः ॥

जय जननि गङ्गानदी तुल्य तुङ्गोत्तरङ्गावली शोभि तुङ्गाधुनी तीर संराजि शृङ्गाद्रि वासैकलोले, शरन्मेघ सङ्काश चेले, कृपाम्भोधि वेले । पयोजात शङ्कावहाताम्र पादद्वयाग्र प्रराजन्नखाग्र प्रभोत्पाद्य कादम्बशङ्के, धुतानम्र पङ्के , श्रिताजोत्तमाङ्गे । तुलाकोटि युग्मारवाघोषितानम्र सन्त्राण सम्बद्ध दीक्षे, कालिताशेष देवारि पक्षे, रमाकाङ्क्ष्य दीव्यत्कटाक्षे । मनोजात तूणीर विस्रम्भ संहारि सुस्निग्ध संवृत्त जङ्घाद्वये, मुद्रिकाबोध्यमानाद्वये, नाथहीनार्तरक्षा समुद्यद्दये ।

कुन्देन्दु दुग्धाब्धि नीहार घनसार हंसाद्यहन्ता निहन्त्रच्छ वस्त्रोत्तमच्छन्न दिव्योरु दूरीकृताभस्मसंलिप्त देवेन्द्र मातङ्ग शुण्डाच्छरम्भावलीडम्बरे, श्रितजनाशेष दोषनिकुरुम्ब सहनाधरीभूत विश्वम्भरे, मध्यभागोपमानाम्बरे । सखीवत्त्रिवर्त्मत्वसंप्रेप्सु भास्वत्तनूजेति शङ्काङ्कुरोत्पाद दक्ष त्रिवल्ल्यन्तराभासि रोमावलीराजिते, पदे देवमाणिक्य कोटीर नीराजिते, सर्वसंपूजिते ।

सुधापूर्ण सौवर्ण कुम्भोपमोरोज युग्मस्थ दुग्धोत्थ नवनीत कणराशि सन्देह संदायि मुक्तासरे, दिव्यरत्नावलीभासुरे, सुगुणरत्नाकरे । धर्मादि पुरुषार्थ विश्राणनार्थात्त हस्तद्वयीयुग्म पङ्केरुहाभासि माणिक्यकेयूर शोभा प्रवालाढ्य सद्दोर्लताधःकृतारक्तसन्ध्यार्क पाश्चात्त्यभागस्थ विद्युल्लते, वितरणप्रक्रियान्यक्कृत स्वर्लते, धातृसंमानिते ।

तारुण्य चन्द्रोदयोद्वेल लावण्य वाराकरोत्पन्न शङ्खप्रवालाभ कण्ठोष्ठसंभासुरे, चरणकिङ्करसुरे, पूजयद्भूसुरे । मुखचन्द्र चन्द्रिका सन्देह संजनन मन्दस्मिते, वारिताशेषभक्तास्मिते, सज्जनैः शीलिते । स्वमुखावलोकार्थ चतुरास्य संसृष्ट वररत्न मुकुराभ गण्डस्थली संयुते, कैशिकाभासि सन्मालते, कुचभरेषन्नते । अकलङ्क मुखचन्द्र सेवा समायात विधु संशयोत्पादि तिलपुष्प सङ्काश नासाविभूषे, मनोहारिवेषे, सरोजोत्थयोषे ।

कारुण्य मकरन्द पानार्थ संयात षट्चरण सङ्काश तारकासंशोभि कमल प्रतीकाश नयन द्वयाभासिवदने, धुत कुन्द रदने, द्रुहिणमुख सदने । कुसुमशर कोदण्ड हुङ्कारि चिल्लिका वल्लिका संभूत कुसुम सन्देहकृन्मृगनाभि संक्लृप्त तिलके, परमेष्ठि संश्लेष सञ्जात पुलके, चञ्चरीकालके । मल्लिका मालती मुख कुसुम संदोह संयुक्त कचबृन्द संधूत नक्षत्र संकीर्ण तारापथे, निर्व्याज कारुण्य घण्टापथे, योगि चित्तातिथे ।

शारदे, पारदे दुःखवारांनिधेः, पारदाच्छ प्रभे, नारदादि स्तुते, पूरिताशेष लोकेप्सिते, वारितानेक रक्षोगणे, दारिताहार्य मोहाकरे, तारिताशेष भक्तावले, सर्वदेवात्मिके, सर्वविप्रात्मिके, सर्वलोकात्मिके, सर्वशास्त्रात्मिके, सर्ववस्त्वात्मिके, पाहि मां पाहि मां मोहितं मायया, देहि मे भृत्यतां त्वत्पदाम्भोजयोः, को हितं मे तनोत्यम्बिके त्वां विना, धेहि शीर्षे पदं मामके तावकं, भाहि मन्मानसे सन्ततं भारति, त्राहि मां संसृतेर्दुःखजन्मावनेः, देहि मे संविदं संमुदं शाश्वतीं नमस्ते नमस्ते नमः ॥

Credits:
Pictures Copyright: www.sringeri.net and "Shishyavrunda of Sri Sringeri Sharada Peetham" Facebook group.
Verses tuned and sung by: Bharati Madhan Mohan
Programming-Music Production-Mixing & Mastering: Manojavvam Aatreya
Recorded at: Aatreya Studios (‪@Aatreya_Records‬ )
Mridanga, Khanjira and Percussions: Vinod Shyam Anooru and Sumadhur Anooru
Veene: Sri Gopal

#sringeri #sharada #dandakam #sringerijagadguru #chandrashekharabharati

show more

Share/Embed