Namami Shamishan Nirvan Roopam Full Song | Shiv Stotram | Shiva Songs | Rudrashtakam | SHIVA MANTRA
Sadhguru Marg Sadhguru Marg
64.9K subscribers
28,622 views
515

 Published On Jul 30, 2024

SADHGURU marg Channel :- dedicated to bringing Sadhguru's Wisdom closer to you in the best way possible. We create videos about Spirituality, Yoga, and Sadhguru. Sadhguru is an Indian yoga guru and proponent of spirituality. In 2017, he received the Padma Vibhushan, India's second-highest civilian award from the Government of India for his contributions to social welfare.

Song Lyrics:
श्री रुद्राष्टकम
Shri Rudrashtakam

ॐ नमः शिवाय
Om Namah Shivaya

नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam
निजं निर्गुणं निर्विकल्पं निरीहं
Nijam Nirgunnam Nirvikalpam Niriiham
चिदाकाशमाकाशवासं भजेऽहम्
Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

निराकारमोङ्करमूलं तुरीयं
Niraakaaram-Ongkara-Muulam Turiiyam
गिराज्ञानगोतीतमीशं गिरीशम्
Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham
करालं महाकालकालं कृपालं
Karaalam Mahaakaala-Kaalam Krpaalam
गुणागारसंसारपारं नतोऽहम्
Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

तुषाराद्रिसंकाशगौरं गभिरं
Tussaara-Adri-Samkaasha-Gauram Gabhiram
मनोभूतकोटिप्रभाश्री शरीरम्
Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा
Sphuran-Mauli-Kallolinii Caaru-Ganggaa
लसद्भालबालेन्दु कण्ठे भुजङ्गा
Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa
चलत्कुण्डलं भ्रूसुनेत्रं विशालं
Calat-Kunnddalam Bhruu-Sunetram Vishaalam
प्रसन्नाननं नीलकण्ठं दयालम्
Prasanna-[A]ananam Niila-Kannttham Dayaalam
मृगाधीशचर्माम्बरं मुण्डमालं
Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam
प्रियं शङ्करं सर्वनाथं भजामि
Priyam Shangkaram Sarva-Naatham Bhajaami
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham
अखण्डं अजं भानुकोटिप्रकाशं
Akhannddam Ajam Bhaanu-Kotti-Prakaasham
त्र्यःशूलनिर्मूलनं शूलपाणिं
Tryah-Shuula-Nirmuulanam Shuula-Paannim
भजेऽहं भवानीपतिं भावगम्यम्
Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

कलातीतकल्याण कल्पान्तकारी
Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii
सदा सज्जनानन्ददाता पुरारी
Sadaa Sajjana-[A]ananda-Daataa Pura-Arii
चिदानन्दसंदोह मोहापहारी
Cid-Aananda-Samdoha Moha-Apahaarii
प्रसीद प्रसीद प्रभो मन्मथारी
Prasiida Prasiida Prabho Manmatha-Arii
न यावद् उमानाथपादारविन्दं
Na Yaavad Umaa-Naatha-Paada-Aravindam
भजन्तीह लोके परे वा नराणाम्
Bhajanti-Iha Loke Pare Vaa Naraannaam
न तावत्सुखं शान्ति सन्तापनाशं
Na Taavat-Sukham Shaanti Santaapa-Naasham
प्रसीद प्रभो सर्वभूताधिवासं
Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam

नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

न जानामि योगं जपं नैव पूजां
Na Jaanaami Yogam Japam Naiva Puujaam
नतोऽहं सदा सर्वदा शम्भुतुभ्यम्
Natoham Sadaa Sarvadaa Shambhu-Tubhyam
जराजन्मदुःखौघ तातप्यमानं
Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam
रभो पाहि आपन्नमामीश शंभो
Prabho Paahi Aapanna-Maam-Iisha Shambho
नमामीशमीशान निर्वाणरूपं
Namaam-Iisham-Iishaana Nirvaanna-Ruupam
विभुं व्यापकं ब्रह्मवेदस्वरूपम्
Vibhum Vyaapakam Brahma-Veda-Svaruupam

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये
Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति
Ye Patthanti Naraa Bhaktyaa Tessaam Shambhuh Prasiidati


सद्गुरु मार्ग चैनल :- सद्गुरु के ज्ञान को सर्वोत्तम संभव तरीके से आपके करीब लाने के लिए समर्पित है। हम अध्यात्म, योग और सद्गुरु के बारे में वीडियो बनाते हैं। सद्गुरु एक भारतीय योग गुरु और आध्यात्मिकता के प्रस्तावक हैं। 2017 में, उन्हें सामाजिक कल्याण में उनके योगदान के लिए भारत सरकार की ओर से भारत का दूसरा सबसे बड़ा नागरिक पुरस्कार पद्म विभूषण मिला।

*Song :- Namami Shamishan Nirvan Roopam
*Singer :-
*Lyrics :- Traditional
*Category :- Sadhguru Marg

SUBSCRIBE | LIKE | SHARE | COMMENT

We make only devotional bhajans. Our motive is to give you a good music and lyrics which can give peace to your mind.

SUBSCRIBE | LIKE | SHARE | COMMENT

❤ भक्ति गानों के लिए क्लिक करें:- ‪@stagurumarg‬

#rudrashtakam #namamishamishan #शिवरुद्राष्टकम #रुद्राष्टकम #shivamantra

namami shamishan nirvan roopam full song,namami shamishan nirvan roopam,namami shamishan,rudrashtakam,namami shamishan nirvan rupam,nmami samisam nirvan rupam,rudrashtakam stotram,नमामि शमीशान निर्वाण रूपं,shiv rudrashtakam,namami samisaan nirvan rupam,namani samisam,shiv stuti,shiv bhajan,mahadev songs,bhakti song,bhajan,bhajan songs,shiva bhajan,shiv song,bhajan songs hindi,morning bhajan,god songs,shiva songs,mahadev bhajan,Shiv Mantra

show more

Share/Embed