वृत्त-परिचयः (Session 08) अनुष्ट्प्, पृथ्वी, मत्तमयुरम् & पज्झटिका
Sanskrit Unveiled with Avinash C Sanskrit Unveiled with Avinash C
540 subscribers
26 views
1

 Published On Sep 25, 2024

शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं तथा। कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः॥
वेदमन्त्राणाम् अवितथोच्चारणाय आवश्यकम् अङ्गम् - ‘शिक्षा’ इति।
वेदानां प्रयोजनम् – मन्त्राणां कर्मकाण्डे यथार्थानुष्ठानम् – तदर्थे प्रवृत्तं ‘कल्प’ इति।
वेदार्थ-अवबोधने सहायकम् – प्रकृति-प्रत्ययोपदेशपुरस्सरं पदस्वरूपप्रतिपादकम् – व्याकरणम्।
वैदिकपदानां व्युत्पादनं निरुक्तस्य विषयः।
छ्न्दोबद्धानां वेदानाम् उच्चारणाय – छन्दः।
संवत्सर-तिथि-मास-नक्षत्रपराः वैदिकयज्ञाः – अतः तत्तज्ज्ञानाय – ज्योतिषम्।

एतेषु अङ्गेषु छन्दः अत्यावश्यकम् अङ्गमस्ति। अनेन वेदान् पद्यानि वा उच्चारयितुं स्मर्तुं च सारल्यं भवति। तस्मात् तन्मार्गदर्शानार्थं विहितोऽयं प्रयासः‍ लोकोपयोगी स्यादिति सदिच्छा।

show more

Share/Embed