visarg sandhi|understanding utva and rutva sandhi| उत्व एवं रुत्व सन्धि|Pampa Ma'am|Pampi|easiest
Sanskrit with Pampa Sanskrit with Pampa
279 subscribers
32 views
0

 Published On Oct 4, 2024

visarg sandhi|understanding rutva sandhi| रुत्व सन्धि|Pampa Ma'am|Pampi|easiest
visarg sandhi|understanding Satva sandhi| सत्व सन्धि|Pampa Ma'am|Pampi|easiest


For full video click on this link -    • Visarg sandhi|Sanskrit with Pampi|विस...  

CBSE|State board|Hindi medium|English medium
Sanskrit vyakaran| hindi vyakaran| Easy tricks

Visarg sandhi|Sanskrit with Pampi|विसर्ग: सन्धि|Hindi explanation|saral visarg sandhi| Pampa Ma'am|

कहानियों के साथ संधि को समझे।विसर्ग संधि:|Pampa Ma'am |Easiest explanation|Easy tricks|सबसे आसान|१.सत्व
२.उत्व
३.रुत्व
४.लोप|Example:
नम: + कार: = नमस्‍ते
राम: + चेत् = रामश्चेत्
राम:+ ठक्कुरः = रामष्ठक्कुरः
नम: + ते = नमस्‍ते
बृह: + पति: = बृहस्पति:
Example:
दुः+करः=दुष्करः/निः+कलङ्कः=निष्कलङ्कः
चन्द्रः + शोभते = चन्द्रश्शोभते
मनः + षष्ठम् = मनष्षष्ठम्
नि: + सन्देह: = निस्सन्देह:
चतुः+पादः=चतुष्पादः/निः+पाप:=निष्पापः
Example:
अध: + गति: = अधोगति:
मन: + भावः = मनोभावः
अर्जुन: + जयति = अर्जुनो जयति
बाल: + धावति = बालो धावति
गोपालः + हसति = गोपालो हसति
Example:
सः + अपि = सोऽपि
कः + अत्र = कोऽत्र
प्रथमः + अध्यायः = प्रथमोऽध्यायः
सः + अहम् = सोऽहम्
नृपः + अस्ति = नृपोऽस्ति
Example:
मुनि: + अयम् = मुनिरयम्
गौ: + अयम् = गौरयम्
दुः + बल = दुर्बल
निः + बल = निर्बल
देवीः + उवाच = देवीरुवाच
Example:
अश्वाः + धावन्ति = अश्वाधावन्ति
पुरुषाः + हसन्ति = पुरुषाहसन्ति
छात्राः + नमन्ति = छात्रानमन्ति
Example:
अतः + एव = अतएव
रामः + आगच्छति = राम आगच्छति
सूर्यः + उदेति = सूर्य उदेति
Example:
सः + इति = स इति
सः + करोति = स करोति
एषः + इच्छति = एष इच्छति
एषः + याति = एष याति

Example:
निः + रोगः = नीरोगः
निः + रसः = नीरसः
निः + रवः = नीरवः
दुः + राजः = दूराजः

Visarg sandhi|Sanskrit with Pampi|विसर्ग: सन्धि|Hindi explanation|saral visarg sandhi| Pampa Ma'am|

कहानियों के साथ संधि को समझे।विसर्ग संधि:|Pampa Ma'am |Easiest explanation|Easy tricks|सबसे आसान|१.सत्व
२.उत्व
३.रुत्व
४.लोप|

THANK
YOU!

show more

Share/Embed